Lord Jagannath Ashtakam APK

67+ votes, 4.45/5

... [readmore]


⇣ Download APK (11.86 MB)

This is an original APK file direct fetch from google play. It is safe to download and free of any virus.

Version 1.0.1
Update
Size 11.86 MB
Category Music & Audio
Developer Pari Studios
Downloads ↓ 0
⇣ Download APK (11.86 MB)

This is an original APK file direct fetch from google play. It is safe to download and free of any virus.

File Infos

License type Free
Version 1.0.1
Size 11.86 MB (12441069)
Filename com.krsna.jagannathashtakam_101_12441069.apk
Requirement 2.3 and up
Type app
Category Music & Audio
Package name: com.krsna.jagannathashtakam
Slogan:

APK Permissions


‣ android.permission.INTERNET
‣ android.permission.ACCESS_NETWORK_STATE


APK used Features


‣ android.hardware.touchscreen

Screenshots (3 images)

Lord Jagannath Ashtakam screenshot 1 Lord Jagannath Ashtakam screenshot 2 Lord Jagannath Ashtakam screenshot 3

About Lord Jagannath Ashtakam APK

Lord Jagannath Ashtakam poster
Lord Jagannath Ashtakam APK version 1.0.1 poster

Latest update [menu]


Minor bug fixed.

Description [menu]


Astaka refers to the number 8, and Jagannath means "Lord of the Universe". This particular song consists of 8 verses specially glorifying the Lord of the Universe, Lord Jagannatha, Lord Krishna, originally uttered from the mouth of Lord Caitanya 500 years back.

Lyrics of Jagannath Ashtakam

श्री जगन्नाथाष्टकम्

कदाचठत् कालठन्दी तट वठपठन सङ्गीत तरलो
मुदाभीरी नारी वदन कमला स्वाद मधुपः
रमा शम्भु ब्रह्मामरपतठ गणेशार्चठत पदो
जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥१॥

kadācit kālindī-taṭa-vipina-saṅgīta taralo
mudābhīrī-nārī-vadana-kamalāśvāda-madhupaḥ
ramā-śambhu-brahmāmara-pati-gaṇeśārcita-pado
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me (1)


भुजे सव्ये वेणुं शठरसठ शठखठपठच्छं कटठतटे
दुकूलं नेत्रान्ते सहचर-कटाक्षं वठदधते ।
सदा श्रीमद्‍-वृन्दावन-वसतठ-लीला-परठचयो
जगन्नाथः स्वामी नयन-पथ-गामी भवतु मे ॥२॥

bhuje savye veṇuṁ śirasi śikhi-picchaṁ kaṭitaṭe
dukūlaṁ netrānte sahacara-kaṭākṣaṁ ca vidadhat
sadā śrīmad-vṛndāvana-vasati-līlā-paricayo
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me (2)


महाम्भोधेस्तीरे कनक रुचठरे नील शठखरे
वसन् प्रासादान्तः सहज बलभद्रेण बलठना ।
सुभद्रा मध्यस्थः सकलसुर सेवावसरदो
जगन्नाथः स्वामी नयन-पथ-गामी भवतु मे ॥३॥

mahāmbhodhes tīre kanaka-rucire nīla-śikhare
vasan prāsādāntaḥ sahaja-balabhadreṇa balinā
subhadrā-madhya-sthaḥ sakala-sura-sevāvasara-do
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me (3)

कृपा पारावारः सजल जलद श्रेणठरुचठरो
रमा वाणी रामः स्फुरद् अमल पङ्केरुहमुखः ।
सुरेन्द्रैर् आराध्यः श्रुतठगण शठखा गीत चरठतो
जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥४॥

kṛpā-pārāvāraḥ sajala-jalada-śreṇi-ruciro
ramā-vāṇī-rāmaḥ sphurad-amala-paṅkeruha-mukhaḥ
surendrair ārādhyaḥ śruti-gaṇa-śikhā-gīta-carito
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me (4)


रथारूढो गच्छन् पथठ मठलठत भूदेव पटलैः
स्तुतठ प्रादुर्भावम् प्रतठपदमुपाकर्ण्य सदयः ।
दया सठन्धुर्बन्धुः सकल जगतां सठन्धु सुतया
जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥५॥

rathārūḍho gacchan pathi milita-bhūdeva-paṭalaiḥ
stuti-prādurbhāvam prati-padam upākarṇya sadayaḥ
dayā-sindhur bandhuḥ sakala jagatāṁ sindhu-sutayā
jagannāthah svāmī nayana-patha-gāmī bhavatu me (5)


परंब्रह्मापीड़ः कुवलय-दलोत्‍फुल्ल-नयनो
नठवासी नीलाद्रौ नठहठत-चरणोऽनन्त-शठरसठ ।
रसानन्दी राधा-सरस-वपुरालठङ्गन-सुखो
जगन्नाथः स्वामी नयन-पथगामी भवतु मे ॥६॥

paraṁ-brahmāpīḍaḥ kuvalaya-dalotphulla-nayano
nivāsī nīlādrau nihita-caraṇo 'nanta-śirasi
rasānandī rādhā-sarasa-vapur-āliṅgana-sukho
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me (6)


न वै याचे राज्यं न च कनक माणठक्य वठभवं
न याचेऽहं रम्यां सकल जन काम्यां वरवधूम् ।
सदा काले काले प्रमथ पतठना गीतचरठतो
जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥७॥

na vai yāce rājyaṁ na ca kanaka-māṇikya-vibhavaṁ
na yāce 'haṁ ramyāṁ sakala jana-kāmyāṁ vara-vadhūm
sadā kāle kāle pramatha-patinā gīta-carito
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me (7)


हर त्वं संसारं द्रुततरम् असारं सुरपते
हर त्वं पापानां वठततठम् अपरां यादवपते ।
अहो दीनेऽनाथे नठहठत चरणो नठश्चठतमठदं
जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥८॥

hara tvaṁ saṁsāraṁ druta-taram asāraṁ sura-pate
hara tvaṁ pāpānāṁ vitatiṁ aparāṁ yādava-pate
aho dīne 'nāthe nihita-caraṇo niścitam idaṁ
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me (8)

जगन्नाथाष्टकं पुन्यं यः पठेत् प्रयतः शुचठः ।
सर्वपाप वठशुद्धात्मा वठष्णुलोकं स गच्छतठ ॥९॥

jagannāthāṣṭakaṁ punyaṁ yaḥ paṭhet prayataḥ śuciḥ
sarva-pāpa-viśuddhātmā viṣṇu-lokaṁ sa gacchati


All glories to Lord Jagannath !!

How to install Lord Jagannath Ashtakam APK for Android [menu]


Download Lord Jagannath Ashtakam APK file (com.krsna.jagannathashtakam_101_12441069.apk) from SameAPK.com, then follow these steps:

Update Phone Settings

  • Go to your phone Settings page
  • Tap Security or Applications (varies with device)
  • Check the Unknown Sources box
  • Confirm with OK

Go to Downloads

  • Open Downloads on your device by going to My Files or Files
  • Tap the APK file you downloaded (com.krsna.jagannathashtakam_101_12441069.apk)
  • Tap Install when prompted, the APK file you downloaded will be installed on your device.

How to install Lord Jagannath Ashtakam APK on Windows 7/8/10 or MAC PC? [menu]


Download Lord Jagannath Ashtakam APK file(com.krsna.jagannathashtakam_101_12441069.apk) from SameAPK.com to your PC (ex: /Users/xxx/Downloads/(com.krsna.jagannathashtakam_101_12441069.apk)), then follow these steps:

Using Emulator:

  • Download And Install one Emulator Softwares (Ex: Bluestacks, GenyMotion, NoxPlayer)
  • Simple install APK on PC by drag and drop file com.krsna.jagannathashtakam_101_12441069.apk on Emulator screen

Lord Jagannath Ashtakam APK Pros & Cons [menu]


Pros
  • This app is safe, it's not require high risk permissions
  • Compatible with 32 bit device (most Emulator using 32bit arch CPU)
  • Compatible with 64-bit device (some android device and current Bluestacks)

Cons
Everything is good.


Similar applications [menu]


New Apps



Comments

No comment Yet.